Declension table of ?māduṣatva

Deva

NeuterSingularDualPlural
Nominativemāduṣatvam māduṣatve māduṣatvāni
Vocativemāduṣatva māduṣatve māduṣatvāni
Accusativemāduṣatvam māduṣatve māduṣatvāni
Instrumentalmāduṣatvena māduṣatvābhyām māduṣatvaiḥ
Dativemāduṣatvāya māduṣatvābhyām māduṣatvebhyaḥ
Ablativemāduṣatvāt māduṣatvābhyām māduṣatvebhyaḥ
Genitivemāduṣatvasya māduṣatvayoḥ māduṣatvānām
Locativemāduṣatve māduṣatvayoḥ māduṣatveṣu

Compound māduṣatva -

Adverb -māduṣatvam -māduṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria