Declension table of ?mādrīpṛthāpati

Deva

MasculineSingularDualPlural
Nominativemādrīpṛthāpatiḥ mādrīpṛthāpatī mādrīpṛthāpatayaḥ
Vocativemādrīpṛthāpate mādrīpṛthāpatī mādrīpṛthāpatayaḥ
Accusativemādrīpṛthāpatim mādrīpṛthāpatī mādrīpṛthāpatīn
Instrumentalmādrīpṛthāpatinā mādrīpṛthāpatibhyām mādrīpṛthāpatibhiḥ
Dativemādrīpṛthāpataye mādrīpṛthāpatibhyām mādrīpṛthāpatibhyaḥ
Ablativemādrīpṛthāpateḥ mādrīpṛthāpatibhyām mādrīpṛthāpatibhyaḥ
Genitivemādrīpṛthāpateḥ mādrīpṛthāpatyoḥ mādrīpṛthāpatīnām
Locativemādrīpṛthāpatau mādrīpṛthāpatyoḥ mādrīpṛthāpatiṣu

Compound mādrīpṛthāpati -

Adverb -mādrīpṛthāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria