Declension table of ?mādravatīsuta

Deva

MasculineSingularDualPlural
Nominativemādravatīsutaḥ mādravatīsutau mādravatīsutāḥ
Vocativemādravatīsuta mādravatīsutau mādravatīsutāḥ
Accusativemādravatīsutam mādravatīsutau mādravatīsutān
Instrumentalmādravatīsutena mādravatīsutābhyām mādravatīsutaiḥ mādravatīsutebhiḥ
Dativemādravatīsutāya mādravatīsutābhyām mādravatīsutebhyaḥ
Ablativemādravatīsutāt mādravatīsutābhyām mādravatīsutebhyaḥ
Genitivemādravatīsutasya mādravatīsutayoḥ mādravatīsutānām
Locativemādravatīsute mādravatīsutayoḥ mādravatīsuteṣu

Compound mādravatīsuta -

Adverb -mādravatīsutam -mādravatīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria