Declension table of ?mādranagara

Deva

NeuterSingularDualPlural
Nominativemādranagaram mādranagare mādranagarāṇi
Vocativemādranagara mādranagare mādranagarāṇi
Accusativemādranagaram mādranagare mādranagarāṇi
Instrumentalmādranagareṇa mādranagarābhyām mādranagaraiḥ
Dativemādranagarāya mādranagarābhyām mādranagarebhyaḥ
Ablativemādranagarāt mādranagarābhyām mādranagarebhyaḥ
Genitivemādranagarasya mādranagarayoḥ mādranagarāṇām
Locativemādranagare mādranagarayoḥ mādranagareṣu

Compound mādranagara -

Adverb -mādranagaram -mādranagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria