Declension table of ?mādrabāheya

Deva

MasculineSingularDualPlural
Nominativemādrabāheyaḥ mādrabāheyau mādrabāheyāḥ
Vocativemādrabāheya mādrabāheyau mādrabāheyāḥ
Accusativemādrabāheyam mādrabāheyau mādrabāheyān
Instrumentalmādrabāheyeṇa mādrabāheyābhyām mādrabāheyaiḥ mādrabāheyebhiḥ
Dativemādrabāheyāya mādrabāheyābhyām mādrabāheyebhyaḥ
Ablativemādrabāheyāt mādrabāheyābhyām mādrabāheyebhyaḥ
Genitivemādrabāheyasya mādrabāheyayoḥ mādrabāheyāṇām
Locativemādrabāheye mādrabāheyayoḥ mādrabāheyeṣu

Compound mādrabāheya -

Adverb -mādrabāheyam -mādrabāheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria