Declension table of ?mādhyamasthya

Deva

NeuterSingularDualPlural
Nominativemādhyamasthyam mādhyamasthye mādhyamasthyāni
Vocativemādhyamasthya mādhyamasthye mādhyamasthyāni
Accusativemādhyamasthyam mādhyamasthye mādhyamasthyāni
Instrumentalmādhyamasthyena mādhyamasthyābhyām mādhyamasthyaiḥ
Dativemādhyamasthyāya mādhyamasthyābhyām mādhyamasthyebhyaḥ
Ablativemādhyamasthyāt mādhyamasthyābhyām mādhyamasthyebhyaḥ
Genitivemādhyamasthyasya mādhyamasthyayoḥ mādhyamasthyānām
Locativemādhyamasthye mādhyamasthyayoḥ mādhyamasthyeṣu

Compound mādhyamasthya -

Adverb -mādhyamasthyam -mādhyamasthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria