Declension table of ?mādhyamā

Deva

FeminineSingularDualPlural
Nominativemādhyamā mādhyame mādhyamāḥ
Vocativemādhyame mādhyame mādhyamāḥ
Accusativemādhyamām mādhyame mādhyamāḥ
Instrumentalmādhyamayā mādhyamābhyām mādhyamābhiḥ
Dativemādhyamāyai mādhyamābhyām mādhyamābhyaḥ
Ablativemādhyamāyāḥ mādhyamābhyām mādhyamābhyaḥ
Genitivemādhyamāyāḥ mādhyamayoḥ mādhyamānām
Locativemādhyamāyām mādhyamayoḥ mādhyamāsu

Adverb -mādhyamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria