Declension table of mādhyama

Deva

MasculineSingularDualPlural
Nominativemādhyamaḥ mādhyamau mādhyamāḥ
Vocativemādhyama mādhyamau mādhyamāḥ
Accusativemādhyamam mādhyamau mādhyamān
Instrumentalmādhyamena mādhyamābhyām mādhyamaiḥ mādhyamebhiḥ
Dativemādhyamāya mādhyamābhyām mādhyamebhyaḥ
Ablativemādhyamāt mādhyamābhyām mādhyamebhyaḥ
Genitivemādhyamasya mādhyamayoḥ mādhyamānām
Locativemādhyame mādhyamayoḥ mādhyameṣu

Compound mādhyama -

Adverb -mādhyamam -mādhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria