Declension table of ?mādhyāvarṣā

Deva

FeminineSingularDualPlural
Nominativemādhyāvarṣā mādhyāvarṣe mādhyāvarṣāḥ
Vocativemādhyāvarṣe mādhyāvarṣe mādhyāvarṣāḥ
Accusativemādhyāvarṣām mādhyāvarṣe mādhyāvarṣāḥ
Instrumentalmādhyāvarṣayā mādhyāvarṣābhyām mādhyāvarṣābhiḥ
Dativemādhyāvarṣāyai mādhyāvarṣābhyām mādhyāvarṣābhyaḥ
Ablativemādhyāvarṣāyāḥ mādhyāvarṣābhyām mādhyāvarṣābhyaḥ
Genitivemādhyāvarṣāyāḥ mādhyāvarṣayoḥ mādhyāvarṣāṇām
Locativemādhyāvarṣāyām mādhyāvarṣayoḥ mādhyāvarṣāsu

Adverb -mādhyāvarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria