Declension table of ?mādhyāvarṣa

Deva

NeuterSingularDualPlural
Nominativemādhyāvarṣam mādhyāvarṣe mādhyāvarṣāṇi
Vocativemādhyāvarṣa mādhyāvarṣe mādhyāvarṣāṇi
Accusativemādhyāvarṣam mādhyāvarṣe mādhyāvarṣāṇi
Instrumentalmādhyāvarṣeṇa mādhyāvarṣābhyām mādhyāvarṣaiḥ
Dativemādhyāvarṣāya mādhyāvarṣābhyām mādhyāvarṣebhyaḥ
Ablativemādhyāvarṣāt mādhyāvarṣābhyām mādhyāvarṣebhyaḥ
Genitivemādhyāvarṣasya mādhyāvarṣayoḥ mādhyāvarṣāṇām
Locativemādhyāvarṣe mādhyāvarṣayoḥ mādhyāvarṣeṣu

Compound mādhyāvarṣa -

Adverb -mādhyāvarṣam -mādhyāvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria