Declension table of ?mādhyāvarṣa

Deva

MasculineSingularDualPlural
Nominativemādhyāvarṣaḥ mādhyāvarṣau mādhyāvarṣāḥ
Vocativemādhyāvarṣa mādhyāvarṣau mādhyāvarṣāḥ
Accusativemādhyāvarṣam mādhyāvarṣau mādhyāvarṣān
Instrumentalmādhyāvarṣeṇa mādhyāvarṣābhyām mādhyāvarṣaiḥ mādhyāvarṣebhiḥ
Dativemādhyāvarṣāya mādhyāvarṣābhyām mādhyāvarṣebhyaḥ
Ablativemādhyāvarṣāt mādhyāvarṣābhyām mādhyāvarṣebhyaḥ
Genitivemādhyāvarṣasya mādhyāvarṣayoḥ mādhyāvarṣāṇām
Locativemādhyāvarṣe mādhyāvarṣayoḥ mādhyāvarṣeṣu

Compound mādhyāvarṣa -

Adverb -mādhyāvarṣam -mādhyāvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria