Declension table of ?mādhyāhnikasandhyāprayoga

Deva

MasculineSingularDualPlural
Nominativemādhyāhnikasandhyāprayogaḥ mādhyāhnikasandhyāprayogau mādhyāhnikasandhyāprayogāḥ
Vocativemādhyāhnikasandhyāprayoga mādhyāhnikasandhyāprayogau mādhyāhnikasandhyāprayogāḥ
Accusativemādhyāhnikasandhyāprayogam mādhyāhnikasandhyāprayogau mādhyāhnikasandhyāprayogān
Instrumentalmādhyāhnikasandhyāprayogeṇa mādhyāhnikasandhyāprayogābhyām mādhyāhnikasandhyāprayogaiḥ mādhyāhnikasandhyāprayogebhiḥ
Dativemādhyāhnikasandhyāprayogāya mādhyāhnikasandhyāprayogābhyām mādhyāhnikasandhyāprayogebhyaḥ
Ablativemādhyāhnikasandhyāprayogāt mādhyāhnikasandhyāprayogābhyām mādhyāhnikasandhyāprayogebhyaḥ
Genitivemādhyāhnikasandhyāprayogasya mādhyāhnikasandhyāprayogayoḥ mādhyāhnikasandhyāprayogāṇām
Locativemādhyāhnikasandhyāprayoge mādhyāhnikasandhyāprayogayoḥ mādhyāhnikasandhyāprayogeṣu

Compound mādhyāhnikasandhyāprayoga -

Adverb -mādhyāhnikasandhyāprayogam -mādhyāhnikasandhyāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria