Declension table of ?mādhyāhnikamantra

Deva

NeuterSingularDualPlural
Nominativemādhyāhnikamantram mādhyāhnikamantre mādhyāhnikamantrāṇi
Vocativemādhyāhnikamantra mādhyāhnikamantre mādhyāhnikamantrāṇi
Accusativemādhyāhnikamantram mādhyāhnikamantre mādhyāhnikamantrāṇi
Instrumentalmādhyāhnikamantreṇa mādhyāhnikamantrābhyām mādhyāhnikamantraiḥ
Dativemādhyāhnikamantrāya mādhyāhnikamantrābhyām mādhyāhnikamantrebhyaḥ
Ablativemādhyāhnikamantrāt mādhyāhnikamantrābhyām mādhyāhnikamantrebhyaḥ
Genitivemādhyāhnikamantrasya mādhyāhnikamantrayoḥ mādhyāhnikamantrāṇām
Locativemādhyāhnikamantre mādhyāhnikamantrayoḥ mādhyāhnikamantreṣu

Compound mādhyāhnikamantra -

Adverb -mādhyāhnikamantram -mādhyāhnikamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria