Declension table of ?mādhyandinīyā

Deva

FeminineSingularDualPlural
Nominativemādhyandinīyā mādhyandinīye mādhyandinīyāḥ
Vocativemādhyandinīye mādhyandinīye mādhyandinīyāḥ
Accusativemādhyandinīyām mādhyandinīye mādhyandinīyāḥ
Instrumentalmādhyandinīyayā mādhyandinīyābhyām mādhyandinīyābhiḥ
Dativemādhyandinīyāyai mādhyandinīyābhyām mādhyandinīyābhyaḥ
Ablativemādhyandinīyāyāḥ mādhyandinīyābhyām mādhyandinīyābhyaḥ
Genitivemādhyandinīyāyāḥ mādhyandinīyayoḥ mādhyandinīyānām
Locativemādhyandinīyāyām mādhyandinīyayoḥ mādhyandinīyāsu

Adverb -mādhyandinīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria