Declension table of mādhyandinīya

Deva

MasculineSingularDualPlural
Nominativemādhyandinīyaḥ mādhyandinīyau mādhyandinīyāḥ
Vocativemādhyandinīya mādhyandinīyau mādhyandinīyāḥ
Accusativemādhyandinīyam mādhyandinīyau mādhyandinīyān
Instrumentalmādhyandinīyena mādhyandinīyābhyām mādhyandinīyaiḥ mādhyandinīyebhiḥ
Dativemādhyandinīyāya mādhyandinīyābhyām mādhyandinīyebhyaḥ
Ablativemādhyandinīyāt mādhyandinīyābhyām mādhyandinīyebhyaḥ
Genitivemādhyandinīyasya mādhyandinīyayoḥ mādhyandinīyānām
Locativemādhyandinīye mādhyandinīyayoḥ mādhyandinīyeṣu

Compound mādhyandinīya -

Adverb -mādhyandinīyam -mādhyandinīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria