Declension table of ?mādhyandinaśākhīyā

Deva

FeminineSingularDualPlural
Nominativemādhyandinaśākhīyā mādhyandinaśākhīye mādhyandinaśākhīyāḥ
Vocativemādhyandinaśākhīye mādhyandinaśākhīye mādhyandinaśākhīyāḥ
Accusativemādhyandinaśākhīyām mādhyandinaśākhīye mādhyandinaśākhīyāḥ
Instrumentalmādhyandinaśākhīyayā mādhyandinaśākhīyābhyām mādhyandinaśākhīyābhiḥ
Dativemādhyandinaśākhīyāyai mādhyandinaśākhīyābhyām mādhyandinaśākhīyābhyaḥ
Ablativemādhyandinaśākhīyāyāḥ mādhyandinaśākhīyābhyām mādhyandinaśākhīyābhyaḥ
Genitivemādhyandinaśākhīyāyāḥ mādhyandinaśākhīyayoḥ mādhyandinaśākhīyānām
Locativemādhyandinaśākhīyāyām mādhyandinaśākhīyayoḥ mādhyandinaśākhīyāsu

Adverb -mādhyandinaśākhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria