Declension table of ?mādhyandinaśākhīya

Deva

NeuterSingularDualPlural
Nominativemādhyandinaśākhīyam mādhyandinaśākhīye mādhyandinaśākhīyāni
Vocativemādhyandinaśākhīya mādhyandinaśākhīye mādhyandinaśākhīyāni
Accusativemādhyandinaśākhīyam mādhyandinaśākhīye mādhyandinaśākhīyāni
Instrumentalmādhyandinaśākhīyena mādhyandinaśākhīyābhyām mādhyandinaśākhīyaiḥ
Dativemādhyandinaśākhīyāya mādhyandinaśākhīyābhyām mādhyandinaśākhīyebhyaḥ
Ablativemādhyandinaśākhīyāt mādhyandinaśākhīyābhyām mādhyandinaśākhīyebhyaḥ
Genitivemādhyandinaśākhīyasya mādhyandinaśākhīyayoḥ mādhyandinaśākhīyānām
Locativemādhyandinaśākhīye mādhyandinaśākhīyayoḥ mādhyandinaśākhīyeṣu

Compound mādhyandinaśākhīya -

Adverb -mādhyandinaśākhīyam -mādhyandinaśākhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria