Declension table of ?mādhyandinaśākhīya

Deva

MasculineSingularDualPlural
Nominativemādhyandinaśākhīyaḥ mādhyandinaśākhīyau mādhyandinaśākhīyāḥ
Vocativemādhyandinaśākhīya mādhyandinaśākhīyau mādhyandinaśākhīyāḥ
Accusativemādhyandinaśākhīyam mādhyandinaśākhīyau mādhyandinaśākhīyān
Instrumentalmādhyandinaśākhīyena mādhyandinaśākhīyābhyām mādhyandinaśākhīyaiḥ mādhyandinaśākhīyebhiḥ
Dativemādhyandinaśākhīyāya mādhyandinaśākhīyābhyām mādhyandinaśākhīyebhyaḥ
Ablativemādhyandinaśākhīyāt mādhyandinaśākhīyābhyām mādhyandinaśākhīyebhyaḥ
Genitivemādhyandinaśākhīyasya mādhyandinaśākhīyayoḥ mādhyandinaśākhīyānām
Locativemādhyandinaśākhīye mādhyandinaśākhīyayoḥ mādhyandinaśākhīyeṣu

Compound mādhyandinaśākhīya -

Adverb -mādhyandinaśākhīyam -mādhyandinaśākhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria