Declension table of ?mādhyandinaśākhā

Deva

FeminineSingularDualPlural
Nominativemādhyandinaśākhā mādhyandinaśākhe mādhyandinaśākhāḥ
Vocativemādhyandinaśākhe mādhyandinaśākhe mādhyandinaśākhāḥ
Accusativemādhyandinaśākhām mādhyandinaśākhe mādhyandinaśākhāḥ
Instrumentalmādhyandinaśākhayā mādhyandinaśākhābhyām mādhyandinaśākhābhiḥ
Dativemādhyandinaśākhāyai mādhyandinaśākhābhyām mādhyandinaśākhābhyaḥ
Ablativemādhyandinaśākhāyāḥ mādhyandinaśākhābhyām mādhyandinaśākhābhyaḥ
Genitivemādhyandinaśākhāyāḥ mādhyandinaśākhayoḥ mādhyandinaśākhānām
Locativemādhyandinaśākhāyām mādhyandinaśākhayoḥ mādhyandinaśākhāsu

Adverb -mādhyandinaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria