Declension table of mādhya

Deva

NeuterSingularDualPlural
Nominativemādhyam mādhye mādhyāni
Vocativemādhya mādhye mādhyāni
Accusativemādhyam mādhye mādhyāni
Instrumentalmādhyena mādhyābhyām mādhyaiḥ
Dativemādhyāya mādhyābhyām mādhyebhyaḥ
Ablativemādhyāt mādhyābhyām mādhyebhyaḥ
Genitivemādhyasya mādhyayoḥ mādhyānām
Locativemādhye mādhyayoḥ mādhyeṣu

Compound mādhya -

Adverb -mādhyam -mādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria