Declension table of ?mādhvika

Deva

MasculineSingularDualPlural
Nominativemādhvikaḥ mādhvikau mādhvikāḥ
Vocativemādhvika mādhvikau mādhvikāḥ
Accusativemādhvikam mādhvikau mādhvikān
Instrumentalmādhvikena mādhvikābhyām mādhvikaiḥ mādhvikebhiḥ
Dativemādhvikāya mādhvikābhyām mādhvikebhyaḥ
Ablativemādhvikāt mādhvikābhyām mādhvikebhyaḥ
Genitivemādhvikasya mādhvikayoḥ mādhvikānām
Locativemādhvike mādhvikayoḥ mādhvikeṣu

Compound mādhvika -

Adverb -mādhvikam -mādhvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria