Declension table of ?mādhvīmadhurā

Deva

FeminineSingularDualPlural
Nominativemādhvīmadhurā mādhvīmadhure mādhvīmadhurāḥ
Vocativemādhvīmadhure mādhvīmadhure mādhvīmadhurāḥ
Accusativemādhvīmadhurām mādhvīmadhure mādhvīmadhurāḥ
Instrumentalmādhvīmadhurayā mādhvīmadhurābhyām mādhvīmadhurābhiḥ
Dativemādhvīmadhurāyai mādhvīmadhurābhyām mādhvīmadhurābhyaḥ
Ablativemādhvīmadhurāyāḥ mādhvīmadhurābhyām mādhvīmadhurābhyaḥ
Genitivemādhvīmadhurāyāḥ mādhvīmadhurayoḥ mādhvīmadhurāṇām
Locativemādhvīmadhurāyām mādhvīmadhurayoḥ mādhvīmadhurāsu

Adverb -mādhvīmadhuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria