Declension table of ?mādhvīkaphala

Deva

MasculineSingularDualPlural
Nominativemādhvīkaphalaḥ mādhvīkaphalau mādhvīkaphalāḥ
Vocativemādhvīkaphala mādhvīkaphalau mādhvīkaphalāḥ
Accusativemādhvīkaphalam mādhvīkaphalau mādhvīkaphalān
Instrumentalmādhvīkaphalena mādhvīkaphalābhyām mādhvīkaphalaiḥ mādhvīkaphalebhiḥ
Dativemādhvīkaphalāya mādhvīkaphalābhyām mādhvīkaphalebhyaḥ
Ablativemādhvīkaphalāt mādhvīkaphalābhyām mādhvīkaphalebhyaḥ
Genitivemādhvīkaphalasya mādhvīkaphalayoḥ mādhvīkaphalānām
Locativemādhvīkaphale mādhvīkaphalayoḥ mādhvīkaphaleṣu

Compound mādhvīkaphala -

Adverb -mādhvīkaphalam -mādhvīkaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria