Declension table of ?mādhvasiddhāntasāra

Deva

MasculineSingularDualPlural
Nominativemādhvasiddhāntasāraḥ mādhvasiddhāntasārau mādhvasiddhāntasārāḥ
Vocativemādhvasiddhāntasāra mādhvasiddhāntasārau mādhvasiddhāntasārāḥ
Accusativemādhvasiddhāntasāram mādhvasiddhāntasārau mādhvasiddhāntasārān
Instrumentalmādhvasiddhāntasāreṇa mādhvasiddhāntasārābhyām mādhvasiddhāntasāraiḥ mādhvasiddhāntasārebhiḥ
Dativemādhvasiddhāntasārāya mādhvasiddhāntasārābhyām mādhvasiddhāntasārebhyaḥ
Ablativemādhvasiddhāntasārāt mādhvasiddhāntasārābhyām mādhvasiddhāntasārebhyaḥ
Genitivemādhvasiddhāntasārasya mādhvasiddhāntasārayoḥ mādhvasiddhāntasārāṇām
Locativemādhvasiddhāntasāre mādhvasiddhāntasārayoḥ mādhvasiddhāntasāreṣu

Compound mādhvasiddhāntasāra -

Adverb -mādhvasiddhāntasāram -mādhvasiddhāntasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria