Declension table of ?mādhvaka

Deva

NeuterSingularDualPlural
Nominativemādhvakam mādhvake mādhvakāni
Vocativemādhvaka mādhvake mādhvakāni
Accusativemādhvakam mādhvake mādhvakāni
Instrumentalmādhvakena mādhvakābhyām mādhvakaiḥ
Dativemādhvakāya mādhvakābhyām mādhvakebhyaḥ
Ablativemādhvakāt mādhvakābhyām mādhvakebhyaḥ
Genitivemādhvakasya mādhvakayoḥ mādhvakānām
Locativemādhvake mādhvakayoḥ mādhvakeṣu

Compound mādhvaka -

Adverb -mādhvakam -mādhvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria