Declension table of ?mādhūla

Deva

MasculineSingularDualPlural
Nominativemādhūlaḥ mādhūlau mādhūlāḥ
Vocativemādhūla mādhūlau mādhūlāḥ
Accusativemādhūlam mādhūlau mādhūlān
Instrumentalmādhūlena mādhūlābhyām mādhūlaiḥ mādhūlebhiḥ
Dativemādhūlāya mādhūlābhyām mādhūlebhyaḥ
Ablativemādhūlāt mādhūlābhyām mādhūlebhyaḥ
Genitivemādhūlasya mādhūlayoḥ mādhūlānām
Locativemādhūle mādhūlayoḥ mādhūleṣu

Compound mādhūla -

Adverb -mādhūlam -mādhūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria