Declension table of ?mādhūka

Deva

NeuterSingularDualPlural
Nominativemādhūkam mādhūke mādhūkāni
Vocativemādhūka mādhūke mādhūkāni
Accusativemādhūkam mādhūke mādhūkāni
Instrumentalmādhūkena mādhūkābhyām mādhūkaiḥ
Dativemādhūkāya mādhūkābhyām mādhūkebhyaḥ
Ablativemādhūkāt mādhūkābhyām mādhūkebhyaḥ
Genitivemādhūkasya mādhūkayoḥ mādhūkānām
Locativemādhūke mādhūkayoḥ mādhūkeṣu

Compound mādhūka -

Adverb -mādhūkam -mādhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria