Declension table of ?mādhūka

Deva

MasculineSingularDualPlural
Nominativemādhūkaḥ mādhūkau mādhūkāḥ
Vocativemādhūka mādhūkau mādhūkāḥ
Accusativemādhūkam mādhūkau mādhūkān
Instrumentalmādhūkena mādhūkābhyām mādhūkaiḥ mādhūkebhiḥ
Dativemādhūkāya mādhūkābhyām mādhūkebhyaḥ
Ablativemādhūkāt mādhūkābhyām mādhūkebhyaḥ
Genitivemādhūkasya mādhūkayoḥ mādhūkānām
Locativemādhūke mādhūkayoḥ mādhūkeṣu

Compound mādhūka -

Adverb -mādhūkam -mādhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria