Declension table of ?mādhutailika

Deva

MasculineSingularDualPlural
Nominativemādhutailikaḥ mādhutailikau mādhutailikāḥ
Vocativemādhutailika mādhutailikau mādhutailikāḥ
Accusativemādhutailikam mādhutailikau mādhutailikān
Instrumentalmādhutailikena mādhutailikābhyām mādhutailikaiḥ mādhutailikebhiḥ
Dativemādhutailikāya mādhutailikābhyām mādhutailikebhyaḥ
Ablativemādhutailikāt mādhutailikābhyām mādhutailikebhyaḥ
Genitivemādhutailikasya mādhutailikayoḥ mādhutailikānām
Locativemādhutailike mādhutailikayoḥ mādhutailikeṣu

Compound mādhutailika -

Adverb -mādhutailikam -mādhutailikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria