Declension table of ?mādhuryakadambinī

Deva

FeminineSingularDualPlural
Nominativemādhuryakadambinī mādhuryakadambinyau mādhuryakadambinyaḥ
Vocativemādhuryakadambini mādhuryakadambinyau mādhuryakadambinyaḥ
Accusativemādhuryakadambinīm mādhuryakadambinyau mādhuryakadambinīḥ
Instrumentalmādhuryakadambinyā mādhuryakadambinībhyām mādhuryakadambinībhiḥ
Dativemādhuryakadambinyai mādhuryakadambinībhyām mādhuryakadambinībhyaḥ
Ablativemādhuryakadambinyāḥ mādhuryakadambinībhyām mādhuryakadambinībhyaḥ
Genitivemādhuryakadambinyāḥ mādhuryakadambinyoḥ mādhuryakadambinīnām
Locativemādhuryakadambinyām mādhuryakadambinyoḥ mādhuryakadambinīṣu

Compound mādhuryakadambini - mādhuryakadambinī -

Adverb -mādhuryakadambini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria