Declension table of ?mādhumatī

Deva

FeminineSingularDualPlural
Nominativemādhumatī mādhumatyau mādhumatyaḥ
Vocativemādhumati mādhumatyau mādhumatyaḥ
Accusativemādhumatīm mādhumatyau mādhumatīḥ
Instrumentalmādhumatyā mādhumatībhyām mādhumatībhiḥ
Dativemādhumatyai mādhumatībhyām mādhumatībhyaḥ
Ablativemādhumatyāḥ mādhumatībhyām mādhumatībhyaḥ
Genitivemādhumatyāḥ mādhumatyoḥ mādhumatīnām
Locativemādhumatyām mādhumatyoḥ mādhumatīṣu

Compound mādhumati - mādhumatī -

Adverb -mādhumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria