Declension table of ?mādhumataka

Deva

NeuterSingularDualPlural
Nominativemādhumatakam mādhumatake mādhumatakāni
Vocativemādhumataka mādhumatake mādhumatakāni
Accusativemādhumatakam mādhumatake mādhumatakāni
Instrumentalmādhumatakena mādhumatakābhyām mādhumatakaiḥ
Dativemādhumatakāya mādhumatakābhyām mādhumatakebhyaḥ
Ablativemādhumatakāt mādhumatakābhyām mādhumatakebhyaḥ
Genitivemādhumatakasya mādhumatakayoḥ mādhumatakānām
Locativemādhumatake mādhumatakayoḥ mādhumatakeṣu

Compound mādhumataka -

Adverb -mādhumatakam -mādhumatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria