Declension table of ?mādhumata

Deva

NeuterSingularDualPlural
Nominativemādhumatam mādhumate mādhumatāni
Vocativemādhumata mādhumate mādhumatāni
Accusativemādhumatam mādhumate mādhumatāni
Instrumentalmādhumatena mādhumatābhyām mādhumataiḥ
Dativemādhumatāya mādhumatābhyām mādhumatebhyaḥ
Ablativemādhumatāt mādhumatābhyām mādhumatebhyaḥ
Genitivemādhumatasya mādhumatayoḥ mādhumatānām
Locativemādhumate mādhumatayoḥ mādhumateṣu

Compound mādhumata -

Adverb -mādhumatam -mādhumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria