Declension table of mādhukara

Deva

NeuterSingularDualPlural
Nominativemādhukaram mādhukare mādhukarāṇi
Vocativemādhukara mādhukare mādhukarāṇi
Accusativemādhukaram mādhukare mādhukarāṇi
Instrumentalmādhukareṇa mādhukarābhyām mādhukaraiḥ
Dativemādhukarāya mādhukarābhyām mādhukarebhyaḥ
Ablativemādhukarāt mādhukarābhyām mādhukarebhyaḥ
Genitivemādhukarasya mādhukarayoḥ mādhukarāṇām
Locativemādhukare mādhukarayoḥ mādhukareṣu

Compound mādhukara -

Adverb -mādhukaram -mādhukarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria