Declension table of ?mādhukarṇika

Deva

NeuterSingularDualPlural
Nominativemādhukarṇikam mādhukarṇike mādhukarṇikāni
Vocativemādhukarṇika mādhukarṇike mādhukarṇikāni
Accusativemādhukarṇikam mādhukarṇike mādhukarṇikāni
Instrumentalmādhukarṇikena mādhukarṇikābhyām mādhukarṇikaiḥ
Dativemādhukarṇikāya mādhukarṇikābhyām mādhukarṇikebhyaḥ
Ablativemādhukarṇikāt mādhukarṇikābhyām mādhukarṇikebhyaḥ
Genitivemādhukarṇikasya mādhukarṇikayoḥ mādhukarṇikānām
Locativemādhukarṇike mādhukarṇikayoḥ mādhukarṇikeṣu

Compound mādhukarṇika -

Adverb -mādhukarṇikam -mādhukarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria