Declension table of ?mādhuka

Deva

MasculineSingularDualPlural
Nominativemādhukaḥ mādhukau mādhukāḥ
Vocativemādhuka mādhukau mādhukāḥ
Accusativemādhukam mādhukau mādhukān
Instrumentalmādhukena mādhukābhyām mādhukaiḥ mādhukebhiḥ
Dativemādhukāya mādhukābhyām mādhukebhyaḥ
Ablativemādhukāt mādhukābhyām mādhukebhyaḥ
Genitivemādhukasya mādhukayoḥ mādhukānām
Locativemādhuke mādhukayoḥ mādhukeṣu

Compound mādhuka -

Adverb -mādhukam -mādhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria