Declension table of ?mādhucchandasa

Deva

NeuterSingularDualPlural
Nominativemādhucchandasam mādhucchandase mādhucchandasāni
Vocativemādhucchandasa mādhucchandase mādhucchandasāni
Accusativemādhucchandasam mādhucchandase mādhucchandasāni
Instrumentalmādhucchandasena mādhucchandasābhyām mādhucchandasaiḥ
Dativemādhucchandasāya mādhucchandasābhyām mādhucchandasebhyaḥ
Ablativemādhucchandasāt mādhucchandasābhyām mādhucchandasebhyaḥ
Genitivemādhucchandasasya mādhucchandasayoḥ mādhucchandasānām
Locativemādhucchandase mādhucchandasayoḥ mādhucchandaseṣu

Compound mādhucchandasa -

Adverb -mādhucchandasam -mādhucchandasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria