Declension table of ?mādhavocita

Deva

NeuterSingularDualPlural
Nominativemādhavocitam mādhavocite mādhavocitāni
Vocativemādhavocita mādhavocite mādhavocitāni
Accusativemādhavocitam mādhavocite mādhavocitāni
Instrumentalmādhavocitena mādhavocitābhyām mādhavocitaiḥ
Dativemādhavocitāya mādhavocitābhyām mādhavocitebhyaḥ
Ablativemādhavocitāt mādhavocitābhyām mādhavocitebhyaḥ
Genitivemādhavocitasya mādhavocitayoḥ mādhavocitānām
Locativemādhavocite mādhavocitayoḥ mādhavociteṣu

Compound mādhavocita -

Adverb -mādhavocitam -mādhavocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria