Declension table of ?mādhavīyavedārthaprakāśa

Deva

MasculineSingularDualPlural
Nominativemādhavīyavedārthaprakāśaḥ mādhavīyavedārthaprakāśau mādhavīyavedārthaprakāśāḥ
Vocativemādhavīyavedārthaprakāśa mādhavīyavedārthaprakāśau mādhavīyavedārthaprakāśāḥ
Accusativemādhavīyavedārthaprakāśam mādhavīyavedārthaprakāśau mādhavīyavedārthaprakāśān
Instrumentalmādhavīyavedārthaprakāśena mādhavīyavedārthaprakāśābhyām mādhavīyavedārthaprakāśaiḥ mādhavīyavedārthaprakāśebhiḥ
Dativemādhavīyavedārthaprakāśāya mādhavīyavedārthaprakāśābhyām mādhavīyavedārthaprakāśebhyaḥ
Ablativemādhavīyavedārthaprakāśāt mādhavīyavedārthaprakāśābhyām mādhavīyavedārthaprakāśebhyaḥ
Genitivemādhavīyavedārthaprakāśasya mādhavīyavedārthaprakāśayoḥ mādhavīyavedārthaprakāśānām
Locativemādhavīyavedārthaprakāśe mādhavīyavedārthaprakāśayoḥ mādhavīyavedārthaprakāśeṣu

Compound mādhavīyavedārthaprakāśa -

Adverb -mādhavīyavedārthaprakāśam -mādhavīyavedārthaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria