Declension table of mādhavīya

Deva

MasculineSingularDualPlural
Nominativemādhavīyaḥ mādhavīyau mādhavīyāḥ
Vocativemādhavīya mādhavīyau mādhavīyāḥ
Accusativemādhavīyam mādhavīyau mādhavīyān
Instrumentalmādhavīyena mādhavīyābhyām mādhavīyaiḥ mādhavīyebhiḥ
Dativemādhavīyāya mādhavīyābhyām mādhavīyebhyaḥ
Ablativemādhavīyāt mādhavīyābhyām mādhavīyebhyaḥ
Genitivemādhavīyasya mādhavīyayoḥ mādhavīyānām
Locativemādhavīye mādhavīyayoḥ mādhavīyeṣu

Compound mādhavīya -

Adverb -mādhavīyam -mādhavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria