Declension table of ?mādhavīvana

Deva

NeuterSingularDualPlural
Nominativemādhavīvanam mādhavīvane mādhavīvanāni
Vocativemādhavīvana mādhavīvane mādhavīvanāni
Accusativemādhavīvanam mādhavīvane mādhavīvanāni
Instrumentalmādhavīvanena mādhavīvanābhyām mādhavīvanaiḥ
Dativemādhavīvanāya mādhavīvanābhyām mādhavīvanebhyaḥ
Ablativemādhavīvanāt mādhavīvanābhyām mādhavīvanebhyaḥ
Genitivemādhavīvanasya mādhavīvanayoḥ mādhavīvanānām
Locativemādhavīvane mādhavīvanayoḥ mādhavīvaneṣu

Compound mādhavīvana -

Adverb -mādhavīvanam -mādhavīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria