Declension table of ?mādhavīmaṇḍapa

Deva

MasculineSingularDualPlural
Nominativemādhavīmaṇḍapaḥ mādhavīmaṇḍapau mādhavīmaṇḍapāḥ
Vocativemādhavīmaṇḍapa mādhavīmaṇḍapau mādhavīmaṇḍapāḥ
Accusativemādhavīmaṇḍapam mādhavīmaṇḍapau mādhavīmaṇḍapān
Instrumentalmādhavīmaṇḍapena mādhavīmaṇḍapābhyām mādhavīmaṇḍapaiḥ mādhavīmaṇḍapebhiḥ
Dativemādhavīmaṇḍapāya mādhavīmaṇḍapābhyām mādhavīmaṇḍapebhyaḥ
Ablativemādhavīmaṇḍapāt mādhavīmaṇḍapābhyām mādhavīmaṇḍapebhyaḥ
Genitivemādhavīmaṇḍapasya mādhavīmaṇḍapayoḥ mādhavīmaṇḍapānām
Locativemādhavīmaṇḍape mādhavīmaṇḍapayoḥ mādhavīmaṇḍapeṣu

Compound mādhavīmaṇḍapa -

Adverb -mādhavīmaṇḍapam -mādhavīmaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria