Declension table of ?mādhavīlatāgṛha

Deva

NeuterSingularDualPlural
Nominativemādhavīlatāgṛham mādhavīlatāgṛhe mādhavīlatāgṛhāṇi
Vocativemādhavīlatāgṛha mādhavīlatāgṛhe mādhavīlatāgṛhāṇi
Accusativemādhavīlatāgṛham mādhavīlatāgṛhe mādhavīlatāgṛhāṇi
Instrumentalmādhavīlatāgṛheṇa mādhavīlatāgṛhābhyām mādhavīlatāgṛhaiḥ
Dativemādhavīlatāgṛhāya mādhavīlatāgṛhābhyām mādhavīlatāgṛhebhyaḥ
Ablativemādhavīlatāgṛhāt mādhavīlatāgṛhābhyām mādhavīlatāgṛhebhyaḥ
Genitivemādhavīlatāgṛhasya mādhavīlatāgṛhayoḥ mādhavīlatāgṛhāṇām
Locativemādhavīlatāgṛhe mādhavīlatāgṛhayoḥ mādhavīlatāgṛheṣu

Compound mādhavīlatāgṛha -

Adverb -mādhavīlatāgṛham -mādhavīlatāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria