Declension table of ?mādhavīlatā

Deva

FeminineSingularDualPlural
Nominativemādhavīlatā mādhavīlate mādhavīlatāḥ
Vocativemādhavīlate mādhavīlate mādhavīlatāḥ
Accusativemādhavīlatām mādhavīlate mādhavīlatāḥ
Instrumentalmādhavīlatayā mādhavīlatābhyām mādhavīlatābhiḥ
Dativemādhavīlatāyai mādhavīlatābhyām mādhavīlatābhyaḥ
Ablativemādhavīlatāyāḥ mādhavīlatābhyām mādhavīlatābhyaḥ
Genitivemādhavīlatāyāḥ mādhavīlatayoḥ mādhavīlatānām
Locativemādhavīlatāyām mādhavīlatayoḥ mādhavīlatāsu

Adverb -mādhavīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria