Declension table of ?mādhaveṣṭā

Deva

FeminineSingularDualPlural
Nominativemādhaveṣṭā mādhaveṣṭe mādhaveṣṭāḥ
Vocativemādhaveṣṭe mādhaveṣṭe mādhaveṣṭāḥ
Accusativemādhaveṣṭām mādhaveṣṭe mādhaveṣṭāḥ
Instrumentalmādhaveṣṭayā mādhaveṣṭābhyām mādhaveṣṭābhiḥ
Dativemādhaveṣṭāyai mādhaveṣṭābhyām mādhaveṣṭābhyaḥ
Ablativemādhaveṣṭāyāḥ mādhaveṣṭābhyām mādhaveṣṭābhyaḥ
Genitivemādhaveṣṭāyāḥ mādhaveṣṭayoḥ mādhaveṣṭānām
Locativemādhaveṣṭāyām mādhaveṣṭayoḥ mādhaveṣṭāsu

Adverb -mādhaveṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria