Declension table of ?mādhavaśāstrin

Deva

MasculineSingularDualPlural
Nominativemādhavaśāstrī mādhavaśāstriṇau mādhavaśāstriṇaḥ
Vocativemādhavaśāstrin mādhavaśāstriṇau mādhavaśāstriṇaḥ
Accusativemādhavaśāstriṇam mādhavaśāstriṇau mādhavaśāstriṇaḥ
Instrumentalmādhavaśāstriṇā mādhavaśāstribhyām mādhavaśāstribhiḥ
Dativemādhavaśāstriṇe mādhavaśāstribhyām mādhavaśāstribhyaḥ
Ablativemādhavaśāstriṇaḥ mādhavaśāstribhyām mādhavaśāstribhyaḥ
Genitivemādhavaśāstriṇaḥ mādhavaśāstriṇoḥ mādhavaśāstriṇām
Locativemādhavaśāstriṇi mādhavaśāstriṇoḥ mādhavaśāstriṣu

Compound mādhavaśāstri -

Adverb -mādhavaśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria