Declension table of ?mādhavavallī

Deva

FeminineSingularDualPlural
Nominativemādhavavallī mādhavavallyau mādhavavallyaḥ
Vocativemādhavavalli mādhavavallyau mādhavavallyaḥ
Accusativemādhavavallīm mādhavavallyau mādhavavallīḥ
Instrumentalmādhavavallyā mādhavavallībhyām mādhavavallībhiḥ
Dativemādhavavallyai mādhavavallībhyām mādhavavallībhyaḥ
Ablativemādhavavallyāḥ mādhavavallībhyām mādhavavallībhyaḥ
Genitivemādhavavallyāḥ mādhavavallyoḥ mādhavavallīnām
Locativemādhavavallyām mādhavavallyoḥ mādhavavallīṣu

Compound mādhavavalli - mādhavavallī -

Adverb -mādhavavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria