Declension table of ?mādhavastuti

Deva

FeminineSingularDualPlural
Nominativemādhavastutiḥ mādhavastutī mādhavastutayaḥ
Vocativemādhavastute mādhavastutī mādhavastutayaḥ
Accusativemādhavastutim mādhavastutī mādhavastutīḥ
Instrumentalmādhavastutyā mādhavastutibhyām mādhavastutibhiḥ
Dativemādhavastutyai mādhavastutaye mādhavastutibhyām mādhavastutibhyaḥ
Ablativemādhavastutyāḥ mādhavastuteḥ mādhavastutibhyām mādhavastutibhyaḥ
Genitivemādhavastutyāḥ mādhavastuteḥ mādhavastutyoḥ mādhavastutīnām
Locativemādhavastutyām mādhavastutau mādhavastutyoḥ mādhavastutiṣu

Compound mādhavastuti -

Adverb -mādhavastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria