Declension table of ?mādhavastavarāja

Deva

MasculineSingularDualPlural
Nominativemādhavastavarājaḥ mādhavastavarājau mādhavastavarājāḥ
Vocativemādhavastavarāja mādhavastavarājau mādhavastavarājāḥ
Accusativemādhavastavarājam mādhavastavarājau mādhavastavarājān
Instrumentalmādhavastavarājena mādhavastavarājābhyām mādhavastavarājaiḥ mādhavastavarājebhiḥ
Dativemādhavastavarājāya mādhavastavarājābhyām mādhavastavarājebhyaḥ
Ablativemādhavastavarājāt mādhavastavarājābhyām mādhavastavarājebhyaḥ
Genitivemādhavastavarājasya mādhavastavarājayoḥ mādhavastavarājānām
Locativemādhavastavarāje mādhavastavarājayoḥ mādhavastavarājeṣu

Compound mādhavastavarāja -

Adverb -mādhavastavarājam -mādhavastavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria