Declension table of ?mādhavarāmānandasarasvatī

Deva

MasculineSingularDualPlural
Nominativemādhavarāmānandasarasvatīḥ mādhavarāmānandasarasvatyā mādhavarāmānandasarasvatyaḥ
Vocativemādhavarāmānandasarasvatīḥ mādhavarāmānandasarasvati mādhavarāmānandasarasvatyā mādhavarāmānandasarasvatyaḥ
Accusativemādhavarāmānandasarasvatyam mādhavarāmānandasarasvatyā mādhavarāmānandasarasvatyaḥ
Instrumentalmādhavarāmānandasarasvatyā mādhavarāmānandasarasvatībhyām mādhavarāmānandasarasvatībhiḥ
Dativemādhavarāmānandasarasvatye mādhavarāmānandasarasvatībhyām mādhavarāmānandasarasvatībhyaḥ
Ablativemādhavarāmānandasarasvatyaḥ mādhavarāmānandasarasvatībhyām mādhavarāmānandasarasvatībhyaḥ
Genitivemādhavarāmānandasarasvatyaḥ mādhavarāmānandasarasvatyoḥ mādhavarāmānandasarasvatīnām
Locativemādhavarāmānandasarasvatyi mādhavarāmānandasarasvatyām mādhavarāmānandasarasvatyoḥ mādhavarāmānandasarasvatīṣu

Compound mādhavarāmānandasarasvati - mādhavarāmānandasarasvatī -

Adverb -mādhavarāmānandasarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria